वांछित मन्त्र चुनें

यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई॑ङ्खि॒तम् । या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतम् ॥

अंग्रेज़ी लिप्यंतरण

yuvam bhujyuṁ samudra ā rajasaḥ pāra īṅkhitam | yātam acchā patatribhir nāsatyā sātaye kṛtam ||

पद पाठ

यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् । या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥ १०.१४३.५

ऋग्वेद » मण्डल:10» सूक्त:143» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:1» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या) हे असत्यव्यवहाररहित सत्याचरणवाले अध्यात्म के अध्यापक और उपदेशक ! (युवम्) तुम दोनों (रजसः समुद्रे) रञ्जनात्मक भोगविलास के समुद्रसमान गहन व्यवहार में (ईङ्खितं भुज्युम्) दोलायमान-डोलते हुए जीवात्मा को (अच्छ-आयातम्) भली प्रकार-प्राप्त होवो (पतत्रिभिः सातये) प्रापणप्रकारों से अध्यात्मसाधनों श्रवण आदियों से मोक्षप्राप्ति के लिए (पारे कृतम्) पार करो-संसारसागर के पार करो ॥५॥
भावार्थभाषाः - अध्यात्मविषय के अध्यापक और उपदेशक रञ्जनात्मक भोगविलास के समुद्र में झकोले खाते हुए-दोलायमान होते हुए भोगी जन को प्राप्त होते हो और अध्यात्मसाधनों श्रवणादि के द्वारा मोक्षप्राप्ति के लिए पार करते हो ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या) हे असत्यव्यवहाररहितौ-सत्याचरणवन्तौ-अध्यात्माध्या-पकोपदेशकौ ! (युवम्) युवां (रजसः समुद्रे-ईङ्खितं भुज्युम्) रञ्जनात्मकस्य भोगविलासस्य “रजसा रागविषयस्य” [ऋ० १।५२।१४ दयानन्दः] समुद्रे-समुद्र इव गहने “समुद्रः समुद्द्रवन्ति कामुका यस्मिन् व्यवहारे सः” [यजु० १३।१६ दयानन्दः] दोलयन्तं भोक्तारं जीवात्मानम् “भुज्युं भोक्तारम् [ऋ० ४।२७।४ दयानन्दः] (अच्छ-आयातम्) समन्तात् प्राप्नुथः, अथ (पतत्रिभिः-सातये पारे कृतम्) प्रापणप्रकारैरध्यात्मसाधनभूतैः श्रवणादिभिः-मोक्षप्राप्तये पारे कुरुथः “कृ धातोश्छान्दसो विकरणलुक्” ॥५॥